कक्षा 10वीं संस्कृत वार्षिक पेपर प्रश्न उत्तर || Very Very Imp Question

 Class 10th Sanskrit varshik paper - छात्रों कक्षा दसवीं संस्कृत वार्षिक पेपर की तैयारी के लिए अति महत्वपूर्ण प्रश्न और उत्तर लेकर आए हैं अगर आप भी कक्षा दसवीं संस्कृत पेपर की तैयारी कर रहे हैं तो आप कक्षा दसवीं संस्कृत कि यह सभी प्रश्न उत्तर अवश्य याद कर लेना।



कक्षा 10वीं संस्कृत वार्षिक पेपर प्रश्न उत्तर || Very Very Imp Question


कक्षा 10वीं संस्कृत वार्षिक पेपर प्रश्न उत्तर || Very Very Imp Question

कक्षा 10वीं वार्षिक परीक्षा 2024

विषय - संस्कृत


Very Very Important Question 




पाठ -1


(1) अत्र जीवितं कीदृशं जातम् ?

उत्तर-दुर्वहम्। (कठिन)।


(2) अनिशं महानगरमध्ये किं प्रचलति ? 

उत्तर- कालायसचक्रम । (लोहे का चक्र)।


(3) कुत्सितवस्तुमिश्रितं किमस्ति ?

उत्तर - भक्ष्यम् । (भोज्य पदार्थ) ।


(4) अहं कस्मै जीवनं कामये ?

उत्तर-मानवाय । (मनुष्य के लिए) ।






1.कविः किमर्थ प्रकृतेः शरणम् इच्छति ?

उत्तर -अत्र धरातले जीवितं दुर्वहं जातम् अतः कविः प्रकृतेः शरणम् इच्छति ।


2.अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?


उत्तर- अस्माकं पर्यावरणे वायुमण्डलं, जलं भक्ष्यं धरातलं च दूषितम् अस्ति।


3. स्वस्थजीवने कीदृशे वातावरणे भ्रमणीयम् ?


उत्तर-स्वस्थजीवने स्वच्छवातावरणे भ्रमणीयम्





पाठ -2


(1) बुद्धिमती कुत्र व्याघ्रं ददर्श ?


उत्तर- गहनकानने । (घने जंगल में)।


(2) भामिनी कया विमुक्ता ?


उत्तर-निजबुद्ध्या । (अपनी बुद्धि के द्वारा) ।


(3) सर्वदा सर्वकार्येषु का बलवती ?


 उत्तर - बुद्धिः । (बुद्धि) ।


(4) व्याघ्रः कस्मात् बिभेति ?


उत्तर-मानुषाद्। (मनुष्य से) ।




(1) बुद्धिमती केन उपेता पितुगृहं प्रति चलिता ?



उत्तर- बुद्धिमती पुत्रद्वयोपेता पितुगृहं प्रति चलिता ।


(2) व्याघ्रः किं विचार्य पलायितः ?


उत्तर- व्याघ्रः व्याघ्रमारी काचित् इयम् इति। विचार्य पलायितः।





पाठ -3

(1) परमम् आरोग्यं कस्मात् उपजायते ?


उत्तर-व्यायामात्। (व्यायाम से)


(2) कस्य मांसं स्थिरीभवति ?


उत्तर- व्यायामभिरतस्य ।


(3) सदा कः पथ्यः ?


 उत्तर-व्यायामः। (व्यायाम) ।


(4) कैः पुंभिः सर्वेषु ऋतुषु व्यायांमः कर्तव्यः ?


 उत्तर - आत्महितैषिभिः।


(5) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति ? उत्तर-व्याधयः। (रोग)





(6) व्यायामात् किं किमुपजायते ?


उत्तर- श्रम-क्लम-पिपासा-उष्ण-शीत-आदीनां सहिष्णुता परमं च आरोग्यम् अपि व्यायामात् उपजायते ।


(7) जरा कस्य सकाशं सहसा न समधिरोहति ?


उत्तर- जरा व्यायामाभिरतस्य सकाशं सहसा न समाधिरोहति ।


(8) कस्य विरुद्धमपि भोजनं परिपच्यते ?


उत्तर- नित्यं व्यायामं कुर्वतः विरुद्धमपि भोजनं परिपच्यते ।




पाठ -4


(1) कुशलवौ कम् उपसृत्य प्रणमतः ?


उत्तर-रामम्। (राम के)।


(2) तपोवनवासिनः कुशस्य मातरं केन नाम्ना आह्वयन्ति ?


उत्तर-देवीति। ('देवी' इस)।


(3) वयोऽनुरोधात् कः लालनीयः भवति ?


उत्तर-शिशुः। (शिशु) ।


(4) केन सम्बन्धेन वाल्मीकिः लवकुशयोः गुरुः ?


उत्तर- उपनयनोपदेशेन। 


(5) कुत्र लवकुशयोः पितुः नाम न व्यवह्रियते ?


उत्तर- तपोवने। (तपोवन में)



1) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत् ?


उत्तर- रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत्।



(2) रामः लवकुशौ कुत्र उपवेशयितुम् कथयति ? 


उत्तर-रामः लवकुशौ सिंहासने उपवेशयितुम् कथयति ।


(3) बालभावात् हिमकरः कुत्र विराजते ?


उत्तर- बालभावात् हिमकरः पशुपति-मस्तक केतकच्छदत्वम् विराजते ।


(4) कुशलवयोः वंशस्य कर्त्ता कः ?




पाठ -5


(1) वृषभः दीनः इति जानन्नपि कः तं नुद्यमानः आसीत् ? 

उत्तर-कृषकः। (किसान)।


(2) वृषभः कुत्र पपात ? 

उत्तर - क्षेत्रे । (खेत में)।


(3) दुर्बले सुते कस्याः अधिका कृपा भवति ?


उत्तर- मातुः। (माता की) ।


(4) चण्डवातेन मेघरवैश्च सह कः समजायत ?


उत्तर-प्रवर्षः। (वर्षा)।



(1) कृषकः किं करोति स्म ?


उत्तर-कृषकः वलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।


(2) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म ?


उत्तर- भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।


 (3) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति ?



उत्तर-सुरभि इन्द्रस्य प्रश्नस्य उत्तरं ददाति यत "हे वासव ! अहं पुत्रस्य है दृष्ट्वा रोदिमि" इति।



(4) मातुः अधिका कृपा कस्मिन् भवति ?


(माता की अधिक कृपा किस पर होती है ?)


उत्तर-मातुः अधिका कृपा दुर्बले सुते भवति ।


(5) जननी कीदृशी भवति ? (माता कैसी होती है?)


उत्तर - जननी तुल्यवत्सला भवति ।




पाठ -6

(1) मनुष्याणां महान् रिपुः कः ?


उत्तर- आलस्यम्। (आलस्य)


(2) गुणी किं वेत्ति ?


उत्तर-गुणम्। (गुणों को)।


(3) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता ?


उत्तर- महताम्। (महान लोगों की) ।


 (4) उदयसमये अस्तसमये च कः रक्तः भवति ?


उत्तर- सविता । (सूर्य) ।



(5) केन समः बन्धुः नास्ति ?


उत्तर- उद्यमेन समः बन्धुः नास्ति ?


(6) वसन्तस्य गुणं कः जानाति ।


उत्तर- वसन्तस्य गुणं पिक: जानाति ।


(7) नराणां प्रथमः शत्रुः कः ?


उत्तर-नराणां प्रथमः शत्रुः क्रोधः।


(8) अस्माभिः कीदृशः वृक्षः सेवितव्यः ?


उत्तर- अस्माभिः फलच्छायासमन्वितः महावृक्षः सेवितव्यः ।



पाठ - 7


(1) वनराजः कैः दुरवस्थां प्राप्तः ?


 उत्तर- तुच्छजीवैः (तुच्छ जीवों के द्वारा) ।


(2) कः वातावरणं कर्कशध्वनिना आकुलीकरोति ?


उत्तर-काकः (कौआ)।


(3) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते ?


 उत्तर- आदर्शः (आदर्श)।


(4) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति ।


उत्तर-गजः (हाथी)।


(5) बकः कीदृशान् मीनान् क्रूरतया भक्षयति ? 

उत्तर- वराकान् (बेचारी) ।





(1) निःसंशयं कः कृतान्तः मन्यते ?


उत्तर-यः सदा परैः वित्रस्तान् पीड्यमानान् जन्तून् न रक्षति सः पार्थिवरूपेण निःसंशयं कृतान्तः मन्यते ।


(2) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति ?



उत्तर- अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति-"भोः भोः प्राणिनः। यूयम् सर्वे एव मे सन्ततिः। कथं मिथः कलहं कुर्वन्ति।" इति।


(3) मयूरः कथं नृत्यमुद्रायां स्थितः भवति ?


उत्तर - मयूरः पिच्छानुद्घाट्य नृत्यमुद्रायां स्थितः भवति ।




पाठ 8

(1) कीदृशे प्रदेशे पदयात्रा न सुखावहा ?


उत्तर-विजने (सुनसान) ।


(2) अतिथिः केन प्रबुद्धः ?


उत्तर- पादध्वनिना। (पैर की आवाज से) ।


(3) कृशकायः कः आसीत् ?


उत्तर- अभियुक्तः (आरोपी) ।


(4) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान् ?


उत्तर- आरक्षिणे । (कोतवाल को) ।


(5) कं निकषा मृतशरीरम् आसीत् ?


उत्तर- राजमार्गम् ( सड़क के) ।


read more






Post a Comment

और नया पुराने