कक्षा 10वीं संस्कृत पेपर ऑब्जेक्टिव प्रश्न उत्तर / Class 10th Sanskrit Objective With Solution

Class 10th Sanskrit objective question answer - छात्रों इस पोस्ट में हम कक्षा दसवीं संस्कृत पेपर की तैयारी के लिए Very Very Important सही विकल्प, सही जोड़ी, रिक्त स्थान, शुद्ध वाक्य आम् और न ,‌ एक शब्द में उत्तर, आदि प्रश्न लेकर आए हैं जिससे आप कक्षा दसवीं संस्कृत पेपर की अच्छी तैयारी कर पाओगे इसलिए यह सभी प्रश्न और उत्तर अवश्य तैयार कर ले अपनी संस्कृत पेपर के लिए

कक्षा 10वीं संस्कृत पेपर ऑब्जेक्टिव प्रश्न उत्तर / Class 10th Sanskrit Objective With Solution


कक्षा 10वीं संस्कृत पेपर ऑब्जेक्टिव प्रश्न उत्तर / Class 10th Sanskrit Objective With Solution 

 प्रश्न- प्रत्यय, विशेषणम् / विशेष्य उचितं विकल्पं चित्वा लिखतः ।


1. गच्छन् इति पदे कः प्रत्ययः अस्ति?


(i) तुमुन्


(ii) शतृ


(iii) शानच्


(iv) क्त


2. पठनीयः इत्यस्मिन् पदे प्रत्ययः अस्ति-


(i) वत्वा


(ii) क्त


(iii) शतृ


(iv) अनीयर्


3. विहाय इत्यस्मिन पदे प्रत्ययः अस्ति-


(i) वि + हा + वितन्

(iii) वि + हा + ल्यप्

(ii) वि + हा + क्त

(iv) वि + हा + शतृ


4. हन् धातोः क्त प्रत्यय सम्योज्य रूपं अस्ति-


(i) हन्तः


(ii) हतः


(iii) हंत:


(iv) हम्तः


5. क्री + तुमुन् सम्योज्य रूपं अस्ति-


(i) क्रेतुम्


(ii) कर्तुम्


(iii) क्रीतुम्


(iv) क्रतुम्


6. गन्तुम् इत्यस्मिन् पदे प्रत्ययः अस्ति-


(i) अनीयर्


(ii) क्तवतु


(iii) शानच्


(iv) तुमुन्


7. सेव धातोः शानच् प्रत्यय सम्योज्य रूपं अस्ति-


(i) सेवायमान्


(ii) सेवा


(iii) सेवायमानः


(iv) सेवमानः


8. 'भूः धातो क्त' प्रत्यय सम्योज्य रूपं भवति


(i) भूत्वा


(ii) भूतः


(iii) भूयः


(iv) भूती


9. कर्तव्यम् इत्यस्मिन पदे प्रत्ययः अस्ति-


(i) शानच्


(ii) शतृ


(iii) तव्यत्


(iv) मतुप्


10. जेयः इत्यस्मिन् पदे प्रत्ययः अस्ति-


(i) व्यत्


(iii) यत्


(ii) क्यप्


(iv) क्त


11. कश्चित् कृषकः क्षेत्रकर्षणं कुर्वन्नासीत् अस्मिन् वाक्ये विशेषण पदं किम?


(i) कश्चित्


(iii) आसीत्


(ii) कृषकः


(iv) क्षेत्रकर्षणं


12. कृषकः तं दुर्बलं वृषभं तोदनेन नद्यमानः अवर्तत् अस्मिन् वाक्ये विशेषण पदं किं?


(i) कृषकः


(iii) वृषभं


(ii) दुर्बलं


(iv) तोदनेन


13. कृष्णः घेनोः दुग्धं न ददाति अस्मिन् वाक्ये विशेषण पदं किम्?


(i) धेनोः


(iii) दुग्धं


(ii) ददाति


(iv) कृष्ण:


14. भार्या बुद्धिमती आसीत् अस्मिन् वाक्ये विशेषण पदम् किम्?


(1) बुद्धिमती


(iii) आसीत्


(ii) भार्या


(iv) वसति


15. व्यायामेन् शरीरं पुष्टं भवति अस्मिन् वाक्ये विशेषण पदं किम्?


(i) शरीरं


(iii) कलहं


(ii) पुष्टं


(iv) कोऽपिन


16. 'हरिश्चन्द्रः' राजाः सत्यवादी आसीत् इत्यस्मिन् वाक्ये विशेष्य पदं किम्?


(1) राजाः


(iii) सत्यवादी


(ii) हरिश्चन्द्रः


(iv) आसीत्


17. संन्यासी गृहत्यागी भवति इत्यस्मिन् वाक्ये विशेष्य पदं किम्?


(i) गृहत्यागी


(iii) संन्यासी


(ii) भवति


(iv) कोऽपिन


18. 'राजसिंहः पाश्वें बुद्धिमान मंत्री आसीत्' अस्मिन् वाक्ये विशेष्य पदं किं?


(i) राजसिंहः


(iii) बुद्धिमान


(ii) मन्त्री


(iv) पाश्वें


19. रामः सर्वेषु राज्ञेषु उत्तमः आसीत् इत्यस्मिन् वाक्ये विशेष्य पदं किं?


(i) सर्वेषु


(iii) रामः


(ii) राज्ञेषु


(iv) उत्तमः

20. पलायमानम् श्वानम् अस्मिन् पदे विशेष्य पदं किम्?


(i) श्वानम्

(iii) पलायमानम्

(ii) अस्मिन्

(iv) कोऽपि नास्ति


 उत्तर- 1. (ii) शतृ, 2. (iv) अनीयर, 3. (iii) वि + हा + ल्यप, 4. (ii) हतः, 5. (ii) कर्तुम्, 6. (iv) तुमुन्, 7. (iv) सेवमान:, 8. (ii) भूतः, 9. (iii) कर्तव्यम्, 10. (iii) यत्, 11. (i) कश्चित्,

12. (ii) दुर्बलं, 13. (iv) कृष्ण:, 14. (i) बुद्धिमती, 15. (ii) पुष्टं, 16. (ⅰ) राज्ञः, 17. (iii) संन्यासी, 18. (ii) मन्त्री, 19. (iii) रामः, 20. (i) श्वानम्


1. 'सलिलं' इत्यस्य पर्याय पदं .....। (नीरं/शरीरं)


2. 'पवनः' इत्यस्य पर्याय पदं .........। (वायुः/तड़ागं)


3. 'भार्या' इत्यस्य पर्याय पदं....... ..। (भगिनी/कान्ता)


4. 'आम्रम' इत्यस्य पर्याय पदं .........। (रसालं/फलम्)


5. 'वनम्' इत्यस्य पर्याय पदं.......... .। (आननम्/काननम्)


6. 'अग्निः' इत्यस्य पर्याय पदं ...............। (नीरजः/अनलः)


7. 'सविता' इत्यस्य पर्याय पदं ............। (मधुकरः/दिवाकरः)


8. 'गजः' इत्यस्य पर्याय पदं  ......... ((घोटकः/करी)


9. 'सुधियः' इत्यस्य पर्याय पदं .........। (अभिज्ञाः/वैज्ञानिकाः)


10. 'कमलम्' इत्यस्य पर्याय पदं .......। (पंकजम् पुष्पम्)


11. 'सुकरम्' शब्दस्य विलोम पदं ..........। (शुद्धम्/दुष्करम्)


12. 'सान्ताः' शब्दस्य विलोम पदं ..............। (भयान्ताः / अनन्ताः)


13. 'विमूढ़धी' शब्दस्य विलोम पदं ...............। (निधिः/सुधीः)


14. 'अस्तमये' शब्दस्य विलोम पदं............... ..। (सायं/उदये)


15. 'प्रसीदति' शब्दस्य विलोम पदं ..................। (प्रकुप्यति/नियुत्यति)


16. चौर: ...............आसीत्। (आरक्षी/ विपक्षी)


17. कृषकायः ..............आसीत्। (अभियुक्तः/नृयुक्तः)


18. पिता पुत्राय वाल्ये .............यच्छति। (विद्यां/आभूषणं)


19. वाचि ................भवेत्। (वक्रता/अवक्रता)


20. .............प्राणिनः भूकम्पेन निहन्यन्ते। (कृषकः/विवशाः)


 उत्तर- (i) नीरं (ii) बायु: (iii) कान्ता (iv) रसालं (5) काननम् (6) अनलः (7) दिवाकरः (8) करी (9) अभिज्ञा: (10) पंकजम् (11) दुष्करम् (12) अनन्ताः (13) सुधी: (14) उदये (15) प्रकुप्यति

( 16) आरक्षी (17) अभियुक्तः (18) विद्यां (19) वक्रता (20) विवशाः


धातुरूपाणि / अव्ययः एकवाक्येन उत्तरत-


1. 'वद् धातोः' लोट लकारस्य मध्यम पुरुष, बहुवचनम् रुपं किम् ?


2. 'अस धातो:' लूट लकारस्य प्रथम पुरुष, वहुवचनम् रुपं किम् ?


3. 'लभ् धातोः' लट् लकारस्य उत्तम पुरुष, एकवचनं रूपं किम् ?


4. 'हन् धातोः' लोट लकारस्य प्रथम पुरुष, एकवचनं रूपं किम ?


5. 'गच्छति' क्रियापदे कः धातु अस्ति ?


6. 'गम् धातोः' लङ्ग लकारस्य प्रथम पुरुष, द्विवचनं रूपं किम अस्ति?


7. 'मोहनः तिष्ठति' अस्मिन् वाक्ये कः धातु?


8. "अहमपि आपणं गच्छामि' अस्मिन् वाक्ये अव्ययंकिम् अस्ति ?


9. "विद्यामाता इव रक्षति" अस्मिन् वाक्ये अव्यय पदं किम् अस्ति ?


10. "सदाचारः एव परमोधर्मः" अस्म् िवाक्ये अव्ययं किम् अस्ति ?


11. "अचिरं गृहं गच्छ" अस्मिन् वाक्ये अव्यय पदं किम् अस्ति ?


12. "अथ रामायण कथा आरभ्यते" अस्मिन् वावये अव्यय पदं किम् अस्ति


13. "अहं श्वः ग्रामं गमिष्यामि" अस्मिन् वाक्ये अव्यय पद किम् अस्ति?


14. "तत्र शिवालयः अस्ति" अस्मिन् वाक्ये अव्यय पदं किम् अस्ति ?


15. "वृथा कलहम मा कुरु" अस्मिन् वाक्ये अव्ययं पदं किम् अस्ति ?


आदर्श उत्तर- 1- वदत, 2. भविष्यन्ति 3. लभे, 4. हन्तु 5.गम्,6. अगच्छताम्, 7. स्था,

8.अपि, 9. इव, 10. एव, 11. अचिरं, 12. अथ, 13. श्वः, 14. तव्र, 15. वृथा, मा


शुद्ध वाक्यानां समक्षे 'आम्' अशुद्ध वाक्यानां समझे 'न' लिखत-


1. 'ग्रन्थालये' इति पदे गुण सन्धिः अस्ति ।


2. 'भानूदयः' इत्यस्मिन् पदे दीर्घ सन्धिः अस्ति।


3. 'हितोपदेश' इत्यस्मिन् पदे यण् सन्धिः अस्ति ।


4. 'ममैव इत्यस्मिन्' पदे वृद्धि सन्धिः अस्ति ।

5. 'यदि + अपि' पूर्ण पदं यद्यपि अस्ति ।


6. 'सम् + चरणम्' पूर्ण पदं संचरणम् अस्ति ।


7. 'अन्य + अपि' अयादि संधि अस्ति ।


8. 'नयनम्' इत्यस्मिन् पदे व्यञ्जन संधि अस्ति।


9. 'अन्य पद प्रधानः' तत्पुरुषः समासः अस्ति ।


10. 'घनश्यामः' इति पदे कर्मधारय समास अस्ति ।


11. 'यथा शक्ति' इत्यस्मिन् पदे अव्ययीभाव समास वर्तते


12. 'वाचि पटुः' समस्त पद वाक्पटुः अस्ति ।


13. 'हरिततरुणाम' कर्मधारय समासः अस्ति।


14. 'महान् आत्मा' ऐषाम् महात्मा अस्ति।


' 15. 'संख्या पूर्वी' द्विगु समास अस्ति।

उत्तर- 1.न, 2. आम्, 3. न, 4. आम्, 5. आम्, 6. आम्, 7. न, 8. न, 9. न, 10. आम्, 11. आम्, 12. आम्, 13. आम्, 14. आम्, 15. आम्


और आगे के प्रश्न जल्द ही अपडेट होंगे एक बार दोबारा जाकर अवश्य चेक कर लेना

Post a Comment

और नया पुराने