उद्यानम् का निबंध संस्कृत में | Uddanam Nibandh in Sanskrit

उद्यानम् का निबंध संस्कृत में | Uddanam Nibandh in Sanskrit

आज हम इस पोस्ट में आपको संस्कृत भाषा में उद्यानम् का निबंध बताने वाले हैं जो अक्सर परीक्षाओं में भी पूजा जाता है इसलिए अगर आप उद्यानम् का निबंध संस्कृत भाषा में याद करना चाहते हैं वह भी सरल लाइनों के साथ तो आप यहां से संस्कृत भाषा में उद्यानम् का निबंध याद कर सकते हैं। नीचे आपको 13 लाइनों का उद्यानम् का निबंध संस्कृत भाषा में दिया गया है जो परीक्षाओं के लिए इंपॉर्टेंट है

उद्यानम् का निबंध संस्कृत में | Uddanam Nibandh in Sanskrit, उद्यानम् का निबंध 10 पॉइंट, उद्यानम् संस्कृत में, उद्यानम् का निबंध लिखिए संस्कृत में


 उद्यानम् निबंध

1. मम गृहस्य समीपम् एकम् उद्यानमस्ति। 

2. उद्यानस्य हरीतिमां विलोक्य जनाः प्रमुदिताः भवन्ति। 

3. अत्र बहवः वृक्षाः सन्ति। सर्वे वृक्षाः पंक्तिबद्धरूपेण स्थापिताः सन्ति। 

4.वृक्षाणां छायासु जनाः विश्राम्यन्ति।  

5. तेषु नाना प्रकाराणि पुष्पाणि फलानि च विकसन्ति। 

6.जनाः वृक्षाणां फलानि भक्षयन्ति । 

7. ते प्रात:काले भ्रमणार्थं अत्र आगच्छन्ति ।  

8. तदा शुद्धः सुवासितः समीर: प्रवहन् जनानाम् मनांसि मोदयति। 

9. अत्र आगत्य ते स्वास्थ्य-लाभमपि कुर्वन्ति। 

10. प्रातः समये वृक्षेषु स्थितानाम् पक्षिणाम् कलरवं अत्यन्तं आनन्दितं करोति। 

11. उद्यानानि अस्माकं मनांसि मोदन्ते। 

12. अत्र बालकानां क्रीडनाम क्रीडाक्षेत्रमपि अस्ति। 

13. उद्यानम् नगरात् प्रदूषणं वारयति तस्य शोभां वर्धयति च।


Note- दोस्तों आपको उद्यानम् का निबंध संस्कृत भाषा में पसंद आया हो तो अपने दोस्तों के साथ जरूर शेयर करें।

Post a Comment

और नया पुराने