कक्षा 7 संस्कृत अर्धवार्षिक पेपर 2023-24 PDF download

 Class 7 Sanskrit ardhvaarshik paper - नमस्कार प्यार छात्रों स्वागत है आपका studygro वेबसाइट पर, आज हम इस पोस्ट में कक्षा सातवीं संस्कृत अर्धवार्षिक पेपर लेकर आए हैं अगर आप कक्षा सातवीं में पढ़ते हैं और कक्षा 7 अर्धवार्षिक मूल्यांकन परीक्षा 2023 24 दे रहे हैं तो आप बिल्कुल सही जगह पर आए क्योंकि हम आपके यहां पर इस लेख में बताने वाले आपका कक्षा 7 संस्कृत अर्धवार्षिक का पेपर कैसा आने वाला है और आप सभी के लिए अच्छी बात यह है कि हम कक्षा 7 इस संस्कृत पेपर के उत्तर भी आपको बताने वाले हैं जिससे आपका कक्षा सातवीं संस्कृत पेपर में उत्तम अंक प्राप्त कर सको तो चलिए हम देख लेते हैं -

कक्षा 7 संस्कृत अर्धवार्षिक पेपर 2023-24 PDF download


कक्षा 7 संस्कृत अर्धवार्षिक पेपर 2023-24 / Class 7 Sanskrit ardhvaarshik paper 

अर्धवार्षिक मूल्यांकन 2023–24


विषय - संस्कृत


समय - 2:½                                        कक्षा - 7                                            पूर्णांक- 60


निर्देशाः -

१. सर्वेषां प्रश्नानां समाधानं अनिवार्यम् अस्ति

2. सर्वेषां प्रश्नानाम् उत्तराणि निर्देशानुसारं भवतः उत्तरपत्रे लिखितव्यानि।



प्रश्न - अधोलिखितपदानां विलोमपदानि लिखत - 


(क) गुणः


(ख) धैर्यम्


(ग) सत्यम्


(घ) क्रेतुम्


(ङ) कठोर:


उत्तर - (क) दोषः, (ख) अधैर्यम्, (ग) असत्यम्,


प्रश्न -  विक्रेतुम्, (ङ) मृदुः, (च) अनविज्ञः


अधोलिखितेषु समुचितं पदं चित्वा रिक्तस्थानानि पूरयत 


(क) शुक्लपक्षे……...तिथिः भवति । (अमावस्या / पूर्णिमा)


(ख) ज्येष्ठमासानन्तरम्…..…...मासः भवति । ( श्रावणः / आषाढ: )


(ग) सप्ताहे.......... दिनानि भवन्ति । (नव / सप्त)


(घ) शुक्लपक्षे चन्द्रः क्रमशः...............। ( क्षीयते / वर्धते)


(ङ) पक्षे तिथयः……. भवन्ति । (षोडश / पञ्चदश)


उत्तर - (क) पूर्णिमा, (ख) आषाढः, (ग) सप्त,


(घ) वर्धते, (ङ) पञ्चदश।


प्रश्न . शुद्धकथनस्य समक्षं 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत - 

(क) प्राचीनभोपालनगरे लक्ष्मीनारायणमन्दिरम् (बिरलामन्दिरम्) अस्ति । (न)


(ख) ताजुलमस्जिदः एशिया महाद्वीपस्य विशालतमः मस्जिदः अस्ति । (आम्)


(ग) भोपालनगरस्य प्राकृतिकं सौन्दर्यं दर्शनीयम् । (आम्)


(घ) भोपालनगरस्य जनाः उत्सवप्रियाः न सन्ति । (न)


(ङ) 'नेहरूक्रीडाङ्गणं' नगरवासिनां क्रीडानुरागं दर्शयति । (आम्)


(च) भोपालनगरं भारतदेशस्य मध्यभागे अस्ति। (आम्)


और आगे के प्रश्न जल्दी अपडेट हो जाएंगे


Paper PDF download

Post a Comment

और नया पुराने