कक्षा 8 संस्कृत अर्धवार्षिक पेपर 2023-24 PDF download

Class 8 sanskrit ardhvaarshik paper - हेलो नमस्कार प्यार छात्रों स्वागत है आपका studygro.com वेबसाइट पर आज हम आपके लिए लेकर आए हैं कक्षा आठवीं संस्कृत अर्धवार्षिक पेपर अगर आप कक्षा 8 संस्कृत अर्धवार्षिक पेपर देने वाले हैं और गूगल पर कक्षा आठवीं संस्कृत अर्धवार्षिक पेपर को लेकर सर्च कर रहे हैं तो छात्रों आपको कहीं और भड़काने की आवश्यकता नहीं है क्योंकि हम कक्षा आठवीं संस्कृत अर्धवार्षिक पेपर की बेहतर तैयारी के लिए आपको बताने वाले हैं कि आपका कक्षा 8 संस्कृत अर्धवार्षिक पेपर कैसा आने वाला है किस-किस प्रकार के प्रश्न पूछे जाने वाले हैं जिससे आप अच्छे से तैयारी कर सकें और इसी आर्टिकल में आपको कक्षा आठवीं संस्कृत अर्धवार्षिक पेपर की pdf मिल जाएगी इसलिए पोस्ट को पूरा ध्यान से अवश्य पढ़ें

कक्षा 8 संस्कृत अर्धवार्षिक पेपर 2023-24 PDF download


कक्षा 8 संस्कृत अर्धवार्षिक पेपर 2023-24 | Class 8 sanskrit ardhvaarshik paper 

छात्रों कक्षा आठवीं अर्धवार्षिक मूल्यांकन परीक्षा 2023 24 के टाइम टेबल के अनुसार कक्षा 8 संस्कृत अर्धवार्षिक पेपर 27 दिसंबर को आयोजित होने वाला है और संस्कृत पेपर का समय टाइम टेबल के अनुसार दोपहर के 2:00 बजे से शाम के 4:30 बजे तक रहेगा और अधिक जानकारी के लिए आप अपने स्कूल में संपर्क कर सकते हैं और कक्षा 8 के सभी छात्र अपने संस्कृत पेपर में अवश्य शामिल हो।

कक्षा आठवीं संस्कृत अर्धवार्षिक पेपर 2023-24 ऐसा आएगा

छात्रों अगर आप कक्षा आठवीं संस्कृत अर्धवार्षिक पेपर देने वाले हैं तो संस्कृत का पेपर देने से पहले यह सभी प्रश्न अवश्य याद करें -

अर्धवार्षिक मूल्यांकन 2023–24


विषय - संस्कृत


समय - 2½                                        कक्षा - 8                                            पूर्णांक- 60


निर्देशाः -

१. सर्वेषां प्रश्नानां समाधानं अनिवार्यम् अस्ति

2. सर्वेषां प्रश्नानाम् उत्तराणि निर्देशानुसारं भवतः उत्तरपत्रे लिखितव्यानि।



अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-


एकदा विक्रमादित्यः नगरभ्रमणसमये एकं मरणासन्न रुग्णं दृष्टवान्। तस्य दर्शनेन मनसि वैराग्यम् उद्भूतम् । अतः मायामोहमयं संसारं ज्ञात्वा सः महामन्त्रिणि राज्यभारं समर्प्य वनम् अगच्छत ।


(i) विक्रमादित्यः नगरभ्रमणसमये कं दृष्टवान् ?


(ii) विक्रमादित्यस्य मनसि किम् उद्भूतम् ?


(iii) सः महामन्त्रिणि किं समर्ण्य वनम् अगच्छत् ?


(iv) 'दर्शनेन' शब्दे का विभक्तिः ?


उत्तर-(i) विक्रमादित्यः नगरभ्रमणसमये एकं मरणासन्नं रुग्णं दृष्टवान् ?


(ii) विक्रमादित्यस्य मनसि वैराग्यम् उद्भूतम् ।


(iii) सः महामन्त्रिणि राज्यभारं समर्ण्य वनम् अगच्छत् ।


(iv) तृतीया विभक्तिः ।


अथवा 


3. अहम् ओरछा ! अहं निवाड़ीमण्डले स्थितं प्राचीनं नगरम् अस्मि । पूर्वं स्वतन्त्रराज्यरुपेण मम परिचयः आसीत्। मम स्थापना षोड़शशताब्दे बुन्देलाराजपूतेन रुद्रप्रतापेन कृता । मम परितः सघनं वनम् अस्ति । अस्मिन् वने सागौनवृक्षाः अधिकाः भवन्ति । सागौनकाष्ठं बहुमूल्यं भवति ।


(i) ओरछां कस्मिन् मण्डले अस्ति ?


(ii) ओरछां परितः किम् अस्ति ?


(iii) ओरछानगरस्य स्थापना केन कृता ?


(iv) 'अस्ति' पदे कः धातुः ?


उत्तर-(i) ओरछांनगरं निवाड़ीमण्डले अस्ति ।


(ii) ओरछां परितः सघनं वनम् अस्ति ।


(iii) ओरछानगरस्य स्थापना बुन्देलाराजपूतेन रुद्रप्रताप जू देव बुन्देला कृता।


(iv) 'अस्' धातुः।


प्रश्न 1. अशुद्धवाक्यानि शुद्धं कुरुत-


(i) अहम् अष्टम्यां कक्षायां पठति ।


(ii) श्रीगणेशः नमः ।


(iii) लक्ष्मणः रामस्य सह वनं गच्छति ।


(iv) रमा बालकेन भोजनं ददाति ।


(v) छात्रः फलं खादसि ।


उत्तर-(i) अहम् अष्टम्यां कक्षायां पठामि ।


(ii) श्रीगणेशाय नमः।


(iii) लक्ष्मणः रामेण सह वनं गच्छति ।


(iv) रमा बालकाय भोजनं ददाति ।


(v) छात्रः फलं खादति ।


और आगे के प्रश्न जल्दी अपडेट होंगे चेक करते रहें

PDF download



Post a Comment

और नया पुराने