MP board 10th संस्कृत त्रैमासिक पेपर Solution 2021-22 [ most imp]

MP board 10th संस्कृत त्रैमासिक पेपर Solution 2021-22 [ most imp]

Class 10th Sanskrit Trimasik paper solution 2021-22 : एमपी बोर्ड की त्रैमासिक परीक्षा शुरू हो चुकी है तो ऐसे में सभी छात्र त्रैमासिक परीक्षा के लिए Solution ढूंढ रहे हैं तो आज हम इस पोस्ट में आपको क्लास 10th संस्कृत में मासिक पेपर का सलूशन लेकर आए हैं जिससे आप अपने संस्कृत त्रैमासिक पेपर की तैयारी कर सकें। 
Class 10th Sanskrit Trimasik paper solution 2021-22 : एमपी बोर्ड क्लास 10th त्रैमासिक परीक्षा solution, mpbse class 10 Sanskrit paper Solution

दोस्तों हाल ही में त्रैमासिक परीक्षा के लिए लोक शिक्षण संचालनालय द्वारा त्रैमासिक परीक्षा के लिए न्यू टाइम टेबल जारी किया गया है अगर आपने न्यू टाइम टेबल डाउनलोड नहीं किया है तो यहां पर क्लिक करके डाउनलोड करें।

MP board क्लास 10th संस्कृत त्रैमासिक पेपर के लिए imp. Solution 2021-22

नीचे दिए गए क्वेश्चन आंसर क्लास 10th त्रैमासिक परीक्षा के लिए most important question जिन आप याद अवश्य करें त्रैमासिक परीक्षा के लिए।

पार्ट -1
शुचि पर्यावरणम्


एकपदेन :-
क) अत्र जीवितं कीदृशं जातम् ?
उत्तर-दुर्वहम्। 

ख) अनिशं महानगरमध्ये किं प्रचलति ?
उत्तर-कालायसचक्रम।

ग) कुत्सितवस्तुमिश्रितं किमस्ति ?
उत्तर-भक्ष्यम्।

(घ) अहं कस्मै जीवनं कामये?
उत्तर-मानवाय।

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

क) कविः किमर्थं प्रकृतेः शरणम् इच्छति ?
उत्तर-अत्र धरातले जीवितं दुर्वहं जातम् अतः कविः प्रकृतेः शरणम् इच्छति।

ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति ?
उत्तर-अस्माकं पर्यावरणे वायुमण्डलं, जलं भक्ष्यं धरातलं च दूषितम् अस्ति।

रिक्त स्थान 
प्रश्न ४. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत 
भृशम्, यत्र तत्र, अत्र, अपि, एव, सदा, बहिः 

(क) इदानीं वायुमण्डलं'......प्रदूषितमस्ति ।

ख)'.............जीवनं दुर्वहम् अस्ति।

(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम..........लाभदायकं भवति।

(घ) पर्यावरणस्य संरक्षणम ........प्रकृतेः आराधना।

(ङ)......... 'समयस्य सदुपयोग: करणीयः

(च) भूकम्पित-समये....... गमनमेव उचितं भवति

(छ)....हरीतिमा ........ शुचि पर्यावरणम्। 

उत्तर- (क) भृशम्, (ख) अत्र, (ग) अपि, (घ) एवं, (ङ) सदा, (च) बहि: (छ) यत्र तत्र

पाठ -2
बुद्धिर्बलवती सदा

प्रश्न १. एकपदेन
(क) बुद्धिमती कुत्र व्याघ्नं ददर्श ?
उत्तर-गहनकानने। 

(ख) भामिनी कया विमुक्ता ?
उत्तर-निजबुद्ध्या। 

(ग) सर्वदा सर्वकार्येषु का बलवती ?
उत्तर-बुद्धिः।

(घ) व्याघ्रः कस्मात् बिभेति ?
उत्तर-मानुषाद् ।

-(ङ) प्रत्युत्पन्नमति: बुद्धिमती किम् आक्षिपन्ती उवाच ?
उत्तर-जम्बुकम्।

पार्ट 3
व्यायामः सर्वदा पथ्यः

एकपदेन उत्तरं लिखत-

(क) परमम् आरोग्य कस्मात् उपजायते ?
उत्तर-व्यायामात्।

(ख) कस्य मांसं स्थिरीभवति?
उत्तर-व्यायामभिरतस्य।

(ग) सदा कः पथ्यः?
उत्तर-व्यायामः।

(घ) कैः पुंभिः सर्वेषु ऋतुषु व्यायांमः कर्तव्यः?
उत्तर-आत्महितैषिभिः।

(ङ) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति ?
उत्तर-व्याधयः।

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(ख) व्यायामात् किं किमुपजायते ?
उत्तर-श्रम-क्लम-पिपासा-उष्ण-शीत-आदीनां सहिष्णुता परमं च आरोग्यम् अपि व्यायामात् उपजायते।

(ग) जरा कस्य सकाशं सहसा न समधिरोहति ?
उत्तर-जरा व्यायामाभिरतस्य सकाशं सहसा न समाधिरोहति।

(घ) कस्य विरुद्धमपि भोजनं परिपच्यते ?
उत्तर-नित्यं व्यायाम कुर्वतः विरुद्धमपि भोजनं परिपच्यते।

Note- और आगे का solution जल्द ही अपडेट होगा इसलिए इस पोस्ट को दोबारा आ कर देखें।


7 टिप्पणियाँ

एक टिप्पणी भेजें

और नया पुराने