महाकवि कालिदास का निबंध संस्कृत भाषा में
महाकवि कालिदासः
1. कालिदासो भारतस्य श्रेष्ठतमः कविः अस्ति।
2. स:न केवलं भारतस्य प्रत्युत विश्वस्य श्रेष्ठतमः कविः । 3. तेन विरचिताः सप्त-ग्रन्थाः अतीव प्रसिद्धाः।
4. तेषुद्वे महाकाव्ये रघुवंशं कुमारसंभवंच।
5. तेन मालविकाग्निमित्रम्, विक्रमोर्वशीयम्,
अभिज्ञानशाकुन्तलं, नामानि त्रीणि नाटकानि अपि रचितानि।
6. अनेन विरचितं, साहित्यं विदेशेषु अपि सम्माननीयस्थानं प्राप्तम्।
7. महांकवेः भाषा अत्यन्त-सरला मनोहरा च वर्तते।
8. अस्य काव्यं श्रृंगाररसप्रधानः प्रकृतिप्रधानचास्ति अस्ति।
9. कालिदासस्य उपमाः अतीव प्रसिद्धाः।
10. उज्जयिन्यां प्रतिवर्ष कालिदास- महोत्सवो भवति।
Full paper solutions PDF
दोस्तों इस पोस्ट को शेयर अवश्य करें व्हाट्सएप फेसबुक के माध्यम से नीचे लिंक भी आपको देखने को मिलेंगे
Tags, Sanskrit nibandh, kalidas ka nibandh, mahakavi kalidas nibandh, mahakavi kalidas nibandh in Sanskrit
ConversionConversion EmoticonEmoticon